Declension table of ?sarvaguṇasampanna

Deva

NeuterSingularDualPlural
Nominativesarvaguṇasampannam sarvaguṇasampanne sarvaguṇasampannāni
Vocativesarvaguṇasampanna sarvaguṇasampanne sarvaguṇasampannāni
Accusativesarvaguṇasampannam sarvaguṇasampanne sarvaguṇasampannāni
Instrumentalsarvaguṇasampannena sarvaguṇasampannābhyām sarvaguṇasampannaiḥ
Dativesarvaguṇasampannāya sarvaguṇasampannābhyām sarvaguṇasampannebhyaḥ
Ablativesarvaguṇasampannāt sarvaguṇasampannābhyām sarvaguṇasampannebhyaḥ
Genitivesarvaguṇasampannasya sarvaguṇasampannayoḥ sarvaguṇasampannānām
Locativesarvaguṇasampanne sarvaguṇasampannayoḥ sarvaguṇasampanneṣu

Compound sarvaguṇasampanna -

Adverb -sarvaguṇasampannam -sarvaguṇasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria