Declension table of ?sarvaguṇā

Deva

FeminineSingularDualPlural
Nominativesarvaguṇā sarvaguṇe sarvaguṇāḥ
Vocativesarvaguṇe sarvaguṇe sarvaguṇāḥ
Accusativesarvaguṇām sarvaguṇe sarvaguṇāḥ
Instrumentalsarvaguṇayā sarvaguṇābhyām sarvaguṇābhiḥ
Dativesarvaguṇāyai sarvaguṇābhyām sarvaguṇābhyaḥ
Ablativesarvaguṇāyāḥ sarvaguṇābhyām sarvaguṇābhyaḥ
Genitivesarvaguṇāyāḥ sarvaguṇayoḥ sarvaguṇānām
Locativesarvaguṇāyām sarvaguṇayoḥ sarvaguṇāsu

Adverb -sarvaguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria