Declension table of ?sarvagilā

Deva

FeminineSingularDualPlural
Nominativesarvagilā sarvagile sarvagilāḥ
Vocativesarvagile sarvagile sarvagilāḥ
Accusativesarvagilām sarvagile sarvagilāḥ
Instrumentalsarvagilayā sarvagilābhyām sarvagilābhiḥ
Dativesarvagilāyai sarvagilābhyām sarvagilābhyaḥ
Ablativesarvagilāyāḥ sarvagilābhyām sarvagilābhyaḥ
Genitivesarvagilāyāḥ sarvagilayoḥ sarvagilānām
Locativesarvagilāyām sarvagilayoḥ sarvagilāsu

Adverb -sarvagilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria