Declension table of ?sarvagati

Deva

FeminineSingularDualPlural
Nominativesarvagatiḥ sarvagatī sarvagatayaḥ
Vocativesarvagate sarvagatī sarvagatayaḥ
Accusativesarvagatim sarvagatī sarvagatīḥ
Instrumentalsarvagatyā sarvagatibhyām sarvagatibhiḥ
Dativesarvagatyai sarvagataye sarvagatibhyām sarvagatibhyaḥ
Ablativesarvagatyāḥ sarvagateḥ sarvagatibhyām sarvagatibhyaḥ
Genitivesarvagatyāḥ sarvagateḥ sarvagatyoḥ sarvagatīnām
Locativesarvagatyām sarvagatau sarvagatyoḥ sarvagatiṣu

Compound sarvagati -

Adverb -sarvagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria