Declension table of ?sarvaduṣṭāntakṛt

Deva

NeuterSingularDualPlural
Nominativesarvaduṣṭāntakṛt sarvaduṣṭāntakṛtī sarvaduṣṭāntakṛnti
Vocativesarvaduṣṭāntakṛt sarvaduṣṭāntakṛtī sarvaduṣṭāntakṛnti
Accusativesarvaduṣṭāntakṛt sarvaduṣṭāntakṛtī sarvaduṣṭāntakṛnti
Instrumentalsarvaduṣṭāntakṛtā sarvaduṣṭāntakṛdbhyām sarvaduṣṭāntakṛdbhiḥ
Dativesarvaduṣṭāntakṛte sarvaduṣṭāntakṛdbhyām sarvaduṣṭāntakṛdbhyaḥ
Ablativesarvaduṣṭāntakṛtaḥ sarvaduṣṭāntakṛdbhyām sarvaduṣṭāntakṛdbhyaḥ
Genitivesarvaduṣṭāntakṛtaḥ sarvaduṣṭāntakṛtoḥ sarvaduṣṭāntakṛtām
Locativesarvaduṣṭāntakṛti sarvaduṣṭāntakṛtoḥ sarvaduṣṭāntakṛtsu

Compound sarvaduṣṭāntakṛt -

Adverb -sarvaduṣṭāntakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria