Declension table of ?sarvadharmāpravṛttinirdeśa

Deva

MasculineSingularDualPlural
Nominativesarvadharmāpravṛttinirdeśaḥ sarvadharmāpravṛttinirdeśau sarvadharmāpravṛttinirdeśāḥ
Vocativesarvadharmāpravṛttinirdeśa sarvadharmāpravṛttinirdeśau sarvadharmāpravṛttinirdeśāḥ
Accusativesarvadharmāpravṛttinirdeśam sarvadharmāpravṛttinirdeśau sarvadharmāpravṛttinirdeśān
Instrumentalsarvadharmāpravṛttinirdeśena sarvadharmāpravṛttinirdeśābhyām sarvadharmāpravṛttinirdeśaiḥ sarvadharmāpravṛttinirdeśebhiḥ
Dativesarvadharmāpravṛttinirdeśāya sarvadharmāpravṛttinirdeśābhyām sarvadharmāpravṛttinirdeśebhyaḥ
Ablativesarvadharmāpravṛttinirdeśāt sarvadharmāpravṛttinirdeśābhyām sarvadharmāpravṛttinirdeśebhyaḥ
Genitivesarvadharmāpravṛttinirdeśasya sarvadharmāpravṛttinirdeśayoḥ sarvadharmāpravṛttinirdeśānām
Locativesarvadharmāpravṛttinirdeśe sarvadharmāpravṛttinirdeśayoḥ sarvadharmāpravṛttinirdeśeṣu

Compound sarvadharmāpravṛttinirdeśa -

Adverb -sarvadharmāpravṛttinirdeśam -sarvadharmāpravṛttinirdeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria