Declension table of ?sarvadhana

Deva

NeuterSingularDualPlural
Nominativesarvadhanam sarvadhane sarvadhanāni
Vocativesarvadhana sarvadhane sarvadhanāni
Accusativesarvadhanam sarvadhane sarvadhanāni
Instrumentalsarvadhanena sarvadhanābhyām sarvadhanaiḥ
Dativesarvadhanāya sarvadhanābhyām sarvadhanebhyaḥ
Ablativesarvadhanāt sarvadhanābhyām sarvadhanebhyaḥ
Genitivesarvadhanasya sarvadhanayoḥ sarvadhanānām
Locativesarvadhane sarvadhanayoḥ sarvadhaneṣu

Compound sarvadhana -

Adverb -sarvadhanam -sarvadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria