Declension table of ?sarvadevatāpuṣpādipūjana

Deva

NeuterSingularDualPlural
Nominativesarvadevatāpuṣpādipūjanam sarvadevatāpuṣpādipūjane sarvadevatāpuṣpādipūjanāni
Vocativesarvadevatāpuṣpādipūjana sarvadevatāpuṣpādipūjane sarvadevatāpuṣpādipūjanāni
Accusativesarvadevatāpuṣpādipūjanam sarvadevatāpuṣpādipūjane sarvadevatāpuṣpādipūjanāni
Instrumentalsarvadevatāpuṣpādipūjanena sarvadevatāpuṣpādipūjanābhyām sarvadevatāpuṣpādipūjanaiḥ
Dativesarvadevatāpuṣpādipūjanāya sarvadevatāpuṣpādipūjanābhyām sarvadevatāpuṣpādipūjanebhyaḥ
Ablativesarvadevatāpuṣpādipūjanāt sarvadevatāpuṣpādipūjanābhyām sarvadevatāpuṣpādipūjanebhyaḥ
Genitivesarvadevatāpuṣpādipūjanasya sarvadevatāpuṣpādipūjanayoḥ sarvadevatāpuṣpādipūjanānām
Locativesarvadevatāpuṣpādipūjane sarvadevatāpuṣpādipūjanayoḥ sarvadevatāpuṣpādipūjaneṣu

Compound sarvadevatāpuṣpādipūjana -

Adverb -sarvadevatāpuṣpādipūjanam -sarvadevatāpuṣpādipūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria