Declension table of ?sarvadevasūri

Deva

MasculineSingularDualPlural
Nominativesarvadevasūriḥ sarvadevasūrī sarvadevasūrayaḥ
Vocativesarvadevasūre sarvadevasūrī sarvadevasūrayaḥ
Accusativesarvadevasūrim sarvadevasūrī sarvadevasūrīn
Instrumentalsarvadevasūriṇā sarvadevasūribhyām sarvadevasūribhiḥ
Dativesarvadevasūraye sarvadevasūribhyām sarvadevasūribhyaḥ
Ablativesarvadevasūreḥ sarvadevasūribhyām sarvadevasūribhyaḥ
Genitivesarvadevasūreḥ sarvadevasūryoḥ sarvadevasūrīṇām
Locativesarvadevasūrau sarvadevasūryoḥ sarvadevasūriṣu

Compound sarvadevasūri -

Adverb -sarvadevasūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria