Declension table of ?sarvadevātman

Deva

MasculineSingularDualPlural
Nominativesarvadevātmā sarvadevātmānau sarvadevātmānaḥ
Vocativesarvadevātman sarvadevātmānau sarvadevātmānaḥ
Accusativesarvadevātmānam sarvadevātmānau sarvadevātmanaḥ
Instrumentalsarvadevātmanā sarvadevātmabhyām sarvadevātmabhiḥ
Dativesarvadevātmane sarvadevātmabhyām sarvadevātmabhyaḥ
Ablativesarvadevātmanaḥ sarvadevātmabhyām sarvadevātmabhyaḥ
Genitivesarvadevātmanaḥ sarvadevātmanoḥ sarvadevātmanām
Locativesarvadevātmani sarvadevātmanoḥ sarvadevātmasu

Compound sarvadevātma -

Adverb -sarvadevātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria