Declension table of ?sarvacarmīṇa

Deva

MasculineSingularDualPlural
Nominativesarvacarmīṇaḥ sarvacarmīṇau sarvacarmīṇāḥ
Vocativesarvacarmīṇa sarvacarmīṇau sarvacarmīṇāḥ
Accusativesarvacarmīṇam sarvacarmīṇau sarvacarmīṇān
Instrumentalsarvacarmīṇena sarvacarmīṇābhyām sarvacarmīṇaiḥ sarvacarmīṇebhiḥ
Dativesarvacarmīṇāya sarvacarmīṇābhyām sarvacarmīṇebhyaḥ
Ablativesarvacarmīṇāt sarvacarmīṇābhyām sarvacarmīṇebhyaḥ
Genitivesarvacarmīṇasya sarvacarmīṇayoḥ sarvacarmīṇānām
Locativesarvacarmīṇe sarvacarmīṇayoḥ sarvacarmīṇeṣu

Compound sarvacarmīṇa -

Adverb -sarvacarmīṇam -sarvacarmīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria