Declension table of ?sarvabhūtasthā

Deva

FeminineSingularDualPlural
Nominativesarvabhūtasthā sarvabhūtasthe sarvabhūtasthāḥ
Vocativesarvabhūtasthe sarvabhūtasthe sarvabhūtasthāḥ
Accusativesarvabhūtasthām sarvabhūtasthe sarvabhūtasthāḥ
Instrumentalsarvabhūtasthayā sarvabhūtasthābhyām sarvabhūtasthābhiḥ
Dativesarvabhūtasthāyai sarvabhūtasthābhyām sarvabhūtasthābhyaḥ
Ablativesarvabhūtasthāyāḥ sarvabhūtasthābhyām sarvabhūtasthābhyaḥ
Genitivesarvabhūtasthāyāḥ sarvabhūtasthayoḥ sarvabhūtasthānām
Locativesarvabhūtasthāyām sarvabhūtasthayoḥ sarvabhūtasthāsu

Adverb -sarvabhūtastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria