Declension table of ?sarvabhūtāntarātman

Deva

MasculineSingularDualPlural
Nominativesarvabhūtāntarātmā sarvabhūtāntarātmānau sarvabhūtāntarātmānaḥ
Vocativesarvabhūtāntarātman sarvabhūtāntarātmānau sarvabhūtāntarātmānaḥ
Accusativesarvabhūtāntarātmānam sarvabhūtāntarātmānau sarvabhūtāntarātmanaḥ
Instrumentalsarvabhūtāntarātmanā sarvabhūtāntarātmabhyām sarvabhūtāntarātmabhiḥ
Dativesarvabhūtāntarātmane sarvabhūtāntarātmabhyām sarvabhūtāntarātmabhyaḥ
Ablativesarvabhūtāntarātmanaḥ sarvabhūtāntarātmabhyām sarvabhūtāntarātmabhyaḥ
Genitivesarvabhūtāntarātmanaḥ sarvabhūtāntarātmanoḥ sarvabhūtāntarātmanām
Locativesarvabhūtāntarātmani sarvabhūtāntarātmanoḥ sarvabhūtāntarātmasu

Compound sarvabhūtāntarātma -

Adverb -sarvabhūtāntarātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria