Declension table of ?sarvabhāvakara

Deva

MasculineSingularDualPlural
Nominativesarvabhāvakaraḥ sarvabhāvakarau sarvabhāvakarāḥ
Vocativesarvabhāvakara sarvabhāvakarau sarvabhāvakarāḥ
Accusativesarvabhāvakaram sarvabhāvakarau sarvabhāvakarān
Instrumentalsarvabhāvakareṇa sarvabhāvakarābhyām sarvabhāvakaraiḥ sarvabhāvakarebhiḥ
Dativesarvabhāvakarāya sarvabhāvakarābhyām sarvabhāvakarebhyaḥ
Ablativesarvabhāvakarāt sarvabhāvakarābhyām sarvabhāvakarebhyaḥ
Genitivesarvabhāvakarasya sarvabhāvakarayoḥ sarvabhāvakarāṇām
Locativesarvabhāvakare sarvabhāvakarayoḥ sarvabhāvakareṣu

Compound sarvabhāvakara -

Adverb -sarvabhāvakaram -sarvabhāvakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria