Declension table of ?sarvabhāj

Deva

NeuterSingularDualPlural
Nominativesarvabhāk sarvabhājī sarvabhāñji
Vocativesarvabhāk sarvabhājī sarvabhāñji
Accusativesarvabhāk sarvabhājī sarvabhāñji
Instrumentalsarvabhājā sarvabhāgbhyām sarvabhāgbhiḥ
Dativesarvabhāje sarvabhāgbhyām sarvabhāgbhyaḥ
Ablativesarvabhājaḥ sarvabhāgbhyām sarvabhāgbhyaḥ
Genitivesarvabhājaḥ sarvabhājoḥ sarvabhājām
Locativesarvabhāji sarvabhājoḥ sarvabhākṣu

Compound sarvabhāk -

Adverb -sarvabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria