Declension table of ?sarvabandhavimocana

Deva

MasculineSingularDualPlural
Nominativesarvabandhavimocanaḥ sarvabandhavimocanau sarvabandhavimocanāḥ
Vocativesarvabandhavimocana sarvabandhavimocanau sarvabandhavimocanāḥ
Accusativesarvabandhavimocanam sarvabandhavimocanau sarvabandhavimocanān
Instrumentalsarvabandhavimocanena sarvabandhavimocanābhyām sarvabandhavimocanaiḥ sarvabandhavimocanebhiḥ
Dativesarvabandhavimocanāya sarvabandhavimocanābhyām sarvabandhavimocanebhyaḥ
Ablativesarvabandhavimocanāt sarvabandhavimocanābhyām sarvabandhavimocanebhyaḥ
Genitivesarvabandhavimocanasya sarvabandhavimocanayoḥ sarvabandhavimocanānām
Locativesarvabandhavimocane sarvabandhavimocanayoḥ sarvabandhavimocaneṣu

Compound sarvabandhavimocana -

Adverb -sarvabandhavimocanam -sarvabandhavimocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria