Declension table of ?sarvāñc

Deva

MasculineSingularDualPlural
Nominativesarvāṅ sarvāñcau sarvāñcaḥ
Vocativesarvāṅ sarvāñcau sarvāñcaḥ
Accusativesarvāñcam sarvāñcau sarvāñcaḥ
Instrumentalsarvāñcā sarvāṅbhyām sarvāṅbhiḥ
Dativesarvāñce sarvāṅbhyām sarvāṅbhyaḥ
Ablativesarvāñcaḥ sarvāṅbhyām sarvāṅbhyaḥ
Genitivesarvāñcaḥ sarvāñcoḥ sarvāñcām
Locativesarvāñci sarvāñcoḥ sarvāṅsu

Compound sarvāṅ -

Adverb -sarvāṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria