Declension table of ?sarvāyasa

Deva

NeuterSingularDualPlural
Nominativesarvāyasam sarvāyase sarvāyasāni
Vocativesarvāyasa sarvāyase sarvāyasāni
Accusativesarvāyasam sarvāyase sarvāyasāni
Instrumentalsarvāyasena sarvāyasābhyām sarvāyasaiḥ
Dativesarvāyasāya sarvāyasābhyām sarvāyasebhyaḥ
Ablativesarvāyasāt sarvāyasābhyām sarvāyasebhyaḥ
Genitivesarvāyasasya sarvāyasayoḥ sarvāyasānām
Locativesarvāyase sarvāyasayoḥ sarvāyaseṣu

Compound sarvāyasa -

Adverb -sarvāyasam -sarvāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria