Declension table of ?sarvāvṛddhā

Deva

FeminineSingularDualPlural
Nominativesarvāvṛddhā sarvāvṛddhe sarvāvṛddhāḥ
Vocativesarvāvṛddhe sarvāvṛddhe sarvāvṛddhāḥ
Accusativesarvāvṛddhām sarvāvṛddhe sarvāvṛddhāḥ
Instrumentalsarvāvṛddhayā sarvāvṛddhābhyām sarvāvṛddhābhiḥ
Dativesarvāvṛddhāyai sarvāvṛddhābhyām sarvāvṛddhābhyaḥ
Ablativesarvāvṛddhāyāḥ sarvāvṛddhābhyām sarvāvṛddhābhyaḥ
Genitivesarvāvṛddhāyāḥ sarvāvṛddhayoḥ sarvāvṛddhānām
Locativesarvāvṛddhāyām sarvāvṛddhayoḥ sarvāvṛddhāsu

Adverb -sarvāvṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria