Declension table of ?sarvāvṛddha

Deva

NeuterSingularDualPlural
Nominativesarvāvṛddham sarvāvṛddhe sarvāvṛddhāni
Vocativesarvāvṛddha sarvāvṛddhe sarvāvṛddhāni
Accusativesarvāvṛddham sarvāvṛddhe sarvāvṛddhāni
Instrumentalsarvāvṛddhena sarvāvṛddhābhyām sarvāvṛddhaiḥ
Dativesarvāvṛddhāya sarvāvṛddhābhyām sarvāvṛddhebhyaḥ
Ablativesarvāvṛddhāt sarvāvṛddhābhyām sarvāvṛddhebhyaḥ
Genitivesarvāvṛddhasya sarvāvṛddhayoḥ sarvāvṛddhānām
Locativesarvāvṛddhe sarvāvṛddhayoḥ sarvāvṛddheṣu

Compound sarvāvṛddha -

Adverb -sarvāvṛddham -sarvāvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria