Declension table of ?sarvātmadṛś

Deva

NeuterSingularDualPlural
Nominativesarvātmadṛk sarvātmadṛśī sarvātmadṛṃśi
Vocativesarvātmadṛk sarvātmadṛśī sarvātmadṛṃśi
Accusativesarvātmadṛk sarvātmadṛśī sarvātmadṛṃśi
Instrumentalsarvātmadṛśā sarvātmadṛgbhyām sarvātmadṛgbhiḥ
Dativesarvātmadṛśe sarvātmadṛgbhyām sarvātmadṛgbhyaḥ
Ablativesarvātmadṛśaḥ sarvātmadṛgbhyām sarvātmadṛgbhyaḥ
Genitivesarvātmadṛśaḥ sarvātmadṛśoḥ sarvātmadṛśām
Locativesarvātmadṛśi sarvātmadṛśoḥ sarvātmadṛkṣu

Compound sarvātmadṛk -

Adverb -sarvātmadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria