Declension table of ?sarvārthasiddha

Deva

NeuterSingularDualPlural
Nominativesarvārthasiddham sarvārthasiddhe sarvārthasiddhāni
Vocativesarvārthasiddha sarvārthasiddhe sarvārthasiddhāni
Accusativesarvārthasiddham sarvārthasiddhe sarvārthasiddhāni
Instrumentalsarvārthasiddhena sarvārthasiddhābhyām sarvārthasiddhaiḥ
Dativesarvārthasiddhāya sarvārthasiddhābhyām sarvārthasiddhebhyaḥ
Ablativesarvārthasiddhāt sarvārthasiddhābhyām sarvārthasiddhebhyaḥ
Genitivesarvārthasiddhasya sarvārthasiddhayoḥ sarvārthasiddhānām
Locativesarvārthasiddhe sarvārthasiddhayoḥ sarvārthasiddheṣu

Compound sarvārthasiddha -

Adverb -sarvārthasiddham -sarvārthasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria