Declension table of ?sarvārthasiddha

Deva

MasculineSingularDualPlural
Nominativesarvārthasiddhaḥ sarvārthasiddhau sarvārthasiddhāḥ
Vocativesarvārthasiddha sarvārthasiddhau sarvārthasiddhāḥ
Accusativesarvārthasiddham sarvārthasiddhau sarvārthasiddhān
Instrumentalsarvārthasiddhena sarvārthasiddhābhyām sarvārthasiddhaiḥ sarvārthasiddhebhiḥ
Dativesarvārthasiddhāya sarvārthasiddhābhyām sarvārthasiddhebhyaḥ
Ablativesarvārthasiddhāt sarvārthasiddhābhyām sarvārthasiddhebhyaḥ
Genitivesarvārthasiddhasya sarvārthasiddhayoḥ sarvārthasiddhānām
Locativesarvārthasiddhe sarvārthasiddhayoḥ sarvārthasiddheṣu

Compound sarvārthasiddha -

Adverb -sarvārthasiddham -sarvārthasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria