Declension table of ?sarvārthasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesarvārthasārasaṅgrahaḥ sarvārthasārasaṅgrahau sarvārthasārasaṅgrahāḥ
Vocativesarvārthasārasaṅgraha sarvārthasārasaṅgrahau sarvārthasārasaṅgrahāḥ
Accusativesarvārthasārasaṅgraham sarvārthasārasaṅgrahau sarvārthasārasaṅgrahān
Instrumentalsarvārthasārasaṅgraheṇa sarvārthasārasaṅgrahābhyām sarvārthasārasaṅgrahaiḥ sarvārthasārasaṅgrahebhiḥ
Dativesarvārthasārasaṅgrahāya sarvārthasārasaṅgrahābhyām sarvārthasārasaṅgrahebhyaḥ
Ablativesarvārthasārasaṅgrahāt sarvārthasārasaṅgrahābhyām sarvārthasārasaṅgrahebhyaḥ
Genitivesarvārthasārasaṅgrahasya sarvārthasārasaṅgrahayoḥ sarvārthasārasaṅgrahāṇām
Locativesarvārthasārasaṅgrahe sarvārthasārasaṅgrahayoḥ sarvārthasārasaṅgraheṣu

Compound sarvārthasārasaṅgraha -

Adverb -sarvārthasārasaṅgraham -sarvārthasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria