Declension table of ?sarvārthasādhaka

Deva

MasculineSingularDualPlural
Nominativesarvārthasādhakaḥ sarvārthasādhakau sarvārthasādhakāḥ
Vocativesarvārthasādhaka sarvārthasādhakau sarvārthasādhakāḥ
Accusativesarvārthasādhakam sarvārthasādhakau sarvārthasādhakān
Instrumentalsarvārthasādhakena sarvārthasādhakābhyām sarvārthasādhakaiḥ sarvārthasādhakebhiḥ
Dativesarvārthasādhakāya sarvārthasādhakābhyām sarvārthasādhakebhyaḥ
Ablativesarvārthasādhakāt sarvārthasādhakābhyām sarvārthasādhakebhyaḥ
Genitivesarvārthasādhakasya sarvārthasādhakayoḥ sarvārthasādhakānām
Locativesarvārthasādhake sarvārthasādhakayoḥ sarvārthasādhakeṣu

Compound sarvārthasādhaka -

Adverb -sarvārthasādhakam -sarvārthasādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria