Declension table of ?sarvārthakuśala

Deva

MasculineSingularDualPlural
Nominativesarvārthakuśalaḥ sarvārthakuśalau sarvārthakuśalāḥ
Vocativesarvārthakuśala sarvārthakuśalau sarvārthakuśalāḥ
Accusativesarvārthakuśalam sarvārthakuśalau sarvārthakuśalān
Instrumentalsarvārthakuśalena sarvārthakuśalābhyām sarvārthakuśalaiḥ sarvārthakuśalebhiḥ
Dativesarvārthakuśalāya sarvārthakuśalābhyām sarvārthakuśalebhyaḥ
Ablativesarvārthakuśalāt sarvārthakuśalābhyām sarvārthakuśalebhyaḥ
Genitivesarvārthakuśalasya sarvārthakuśalayoḥ sarvārthakuśalānām
Locativesarvārthakuśale sarvārthakuśalayoḥ sarvārthakuśaleṣu

Compound sarvārthakuśala -

Adverb -sarvārthakuśalam -sarvārthakuśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria