Declension table of ?sarvārthadarśa

Deva

MasculineSingularDualPlural
Nominativesarvārthadarśaḥ sarvārthadarśau sarvārthadarśāḥ
Vocativesarvārthadarśa sarvārthadarśau sarvārthadarśāḥ
Accusativesarvārthadarśam sarvārthadarśau sarvārthadarśān
Instrumentalsarvārthadarśena sarvārthadarśābhyām sarvārthadarśaiḥ sarvārthadarśebhiḥ
Dativesarvārthadarśāya sarvārthadarśābhyām sarvārthadarśebhyaḥ
Ablativesarvārthadarśāt sarvārthadarśābhyām sarvārthadarśebhyaḥ
Genitivesarvārthadarśasya sarvārthadarśayoḥ sarvārthadarśānām
Locativesarvārthadarśe sarvārthadarśayoḥ sarvārthadarśeṣu

Compound sarvārthadarśa -

Adverb -sarvārthadarśam -sarvārthadarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria