Declension table of ?sarvārthacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativesarvārthacintāmaṇiḥ sarvārthacintāmaṇī sarvārthacintāmaṇayaḥ
Vocativesarvārthacintāmaṇe sarvārthacintāmaṇī sarvārthacintāmaṇayaḥ
Accusativesarvārthacintāmaṇim sarvārthacintāmaṇī sarvārthacintāmaṇīn
Instrumentalsarvārthacintāmaṇinā sarvārthacintāmaṇibhyām sarvārthacintāmaṇibhiḥ
Dativesarvārthacintāmaṇaye sarvārthacintāmaṇibhyām sarvārthacintāmaṇibhyaḥ
Ablativesarvārthacintāmaṇeḥ sarvārthacintāmaṇibhyām sarvārthacintāmaṇibhyaḥ
Genitivesarvārthacintāmaṇeḥ sarvārthacintāmaṇyoḥ sarvārthacintāmaṇīnām
Locativesarvārthacintāmaṇau sarvārthacintāmaṇyoḥ sarvārthacintāmaṇiṣu

Compound sarvārthacintāmaṇi -

Adverb -sarvārthacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria