Declension table of ?sarvārthānusādhinī

Deva

FeminineSingularDualPlural
Nominativesarvārthānusādhinī sarvārthānusādhinyau sarvārthānusādhinyaḥ
Vocativesarvārthānusādhini sarvārthānusādhinyau sarvārthānusādhinyaḥ
Accusativesarvārthānusādhinīm sarvārthānusādhinyau sarvārthānusādhinīḥ
Instrumentalsarvārthānusādhinyā sarvārthānusādhinībhyām sarvārthānusādhinībhiḥ
Dativesarvārthānusādhinyai sarvārthānusādhinībhyām sarvārthānusādhinībhyaḥ
Ablativesarvārthānusādhinyāḥ sarvārthānusādhinībhyām sarvārthānusādhinībhyaḥ
Genitivesarvārthānusādhinyāḥ sarvārthānusādhinyoḥ sarvārthānusādhinīnām
Locativesarvārthānusādhinyām sarvārthānusādhinyoḥ sarvārthānusādhinīṣu

Compound sarvārthānusādhini - sarvārthānusādhinī -

Adverb -sarvārthānusādhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria