Declension table of ?sarvārthānusādhin

Deva

NeuterSingularDualPlural
Nominativesarvārthānusādhi sarvārthānusādhinī sarvārthānusādhīni
Vocativesarvārthānusādhin sarvārthānusādhi sarvārthānusādhinī sarvārthānusādhīni
Accusativesarvārthānusādhi sarvārthānusādhinī sarvārthānusādhīni
Instrumentalsarvārthānusādhinā sarvārthānusādhibhyām sarvārthānusādhibhiḥ
Dativesarvārthānusādhine sarvārthānusādhibhyām sarvārthānusādhibhyaḥ
Ablativesarvārthānusādhinaḥ sarvārthānusādhibhyām sarvārthānusādhibhyaḥ
Genitivesarvārthānusādhinaḥ sarvārthānusādhinoḥ sarvārthānusādhinām
Locativesarvārthānusādhini sarvārthānusādhinoḥ sarvārthānusādhiṣu

Compound sarvārthānusādhi -

Adverb -sarvārthānusādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria