Declension table of ?sarvāriṣṭaśānti

Deva

FeminineSingularDualPlural
Nominativesarvāriṣṭaśāntiḥ sarvāriṣṭaśāntī sarvāriṣṭaśāntayaḥ
Vocativesarvāriṣṭaśānte sarvāriṣṭaśāntī sarvāriṣṭaśāntayaḥ
Accusativesarvāriṣṭaśāntim sarvāriṣṭaśāntī sarvāriṣṭaśāntīḥ
Instrumentalsarvāriṣṭaśāntyā sarvāriṣṭaśāntibhyām sarvāriṣṭaśāntibhiḥ
Dativesarvāriṣṭaśāntyai sarvāriṣṭaśāntaye sarvāriṣṭaśāntibhyām sarvāriṣṭaśāntibhyaḥ
Ablativesarvāriṣṭaśāntyāḥ sarvāriṣṭaśānteḥ sarvāriṣṭaśāntibhyām sarvāriṣṭaśāntibhyaḥ
Genitivesarvāriṣṭaśāntyāḥ sarvāriṣṭaśānteḥ sarvāriṣṭaśāntyoḥ sarvāriṣṭaśāntīnām
Locativesarvāriṣṭaśāntyām sarvāriṣṭaśāntau sarvāriṣṭaśāntyoḥ sarvāriṣṭaśāntiṣu

Compound sarvāriṣṭaśānti -

Adverb -sarvāriṣṭaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria