Declension table of ?sarvārambha

Deva

MasculineSingularDualPlural
Nominativesarvārambhaḥ sarvārambhau sarvārambhāḥ
Vocativesarvārambha sarvārambhau sarvārambhāḥ
Accusativesarvārambham sarvārambhau sarvārambhān
Instrumentalsarvārambheṇa sarvārambhābhyām sarvārambhaiḥ sarvārambhebhiḥ
Dativesarvārambhāya sarvārambhābhyām sarvārambhebhyaḥ
Ablativesarvārambhāt sarvārambhābhyām sarvārambhebhyaḥ
Genitivesarvārambhasya sarvārambhayoḥ sarvārambhāṇām
Locativesarvārambhe sarvārambhayoḥ sarvārambheṣu

Compound sarvārambha -

Adverb -sarvārambham -sarvārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria