Declension table of ?sarvāraṇyakā

Deva

FeminineSingularDualPlural
Nominativesarvāraṇyakā sarvāraṇyake sarvāraṇyakāḥ
Vocativesarvāraṇyake sarvāraṇyake sarvāraṇyakāḥ
Accusativesarvāraṇyakām sarvāraṇyake sarvāraṇyakāḥ
Instrumentalsarvāraṇyakayā sarvāraṇyakābhyām sarvāraṇyakābhiḥ
Dativesarvāraṇyakāyai sarvāraṇyakābhyām sarvāraṇyakābhyaḥ
Ablativesarvāraṇyakāyāḥ sarvāraṇyakābhyām sarvāraṇyakābhyaḥ
Genitivesarvāraṇyakāyāḥ sarvāraṇyakayoḥ sarvāraṇyakānām
Locativesarvāraṇyakāyām sarvāraṇyakayoḥ sarvāraṇyakāsu

Adverb -sarvāraṇyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria