Declension table of ?sarvāpuṣṭiprayoga

Deva

MasculineSingularDualPlural
Nominativesarvāpuṣṭiprayogaḥ sarvāpuṣṭiprayogau sarvāpuṣṭiprayogāḥ
Vocativesarvāpuṣṭiprayoga sarvāpuṣṭiprayogau sarvāpuṣṭiprayogāḥ
Accusativesarvāpuṣṭiprayogam sarvāpuṣṭiprayogau sarvāpuṣṭiprayogān
Instrumentalsarvāpuṣṭiprayogeṇa sarvāpuṣṭiprayogābhyām sarvāpuṣṭiprayogaiḥ sarvāpuṣṭiprayogebhiḥ
Dativesarvāpuṣṭiprayogāya sarvāpuṣṭiprayogābhyām sarvāpuṣṭiprayogebhyaḥ
Ablativesarvāpuṣṭiprayogāt sarvāpuṣṭiprayogābhyām sarvāpuṣṭiprayogebhyaḥ
Genitivesarvāpuṣṭiprayogasya sarvāpuṣṭiprayogayoḥ sarvāpuṣṭiprayogāṇām
Locativesarvāpuṣṭiprayoge sarvāpuṣṭiprayogayoḥ sarvāpuṣṭiprayogeṣu

Compound sarvāpuṣṭiprayoga -

Adverb -sarvāpuṣṭiprayogam -sarvāpuṣṭiprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria