Declension table of ?sarvānukramaṇīvṛtti

Deva

FeminineSingularDualPlural
Nominativesarvānukramaṇīvṛttiḥ sarvānukramaṇīvṛttī sarvānukramaṇīvṛttayaḥ
Vocativesarvānukramaṇīvṛtte sarvānukramaṇīvṛttī sarvānukramaṇīvṛttayaḥ
Accusativesarvānukramaṇīvṛttim sarvānukramaṇīvṛttī sarvānukramaṇīvṛttīḥ
Instrumentalsarvānukramaṇīvṛttyā sarvānukramaṇīvṛttibhyām sarvānukramaṇīvṛttibhiḥ
Dativesarvānukramaṇīvṛttyai sarvānukramaṇīvṛttaye sarvānukramaṇīvṛttibhyām sarvānukramaṇīvṛttibhyaḥ
Ablativesarvānukramaṇīvṛttyāḥ sarvānukramaṇīvṛtteḥ sarvānukramaṇīvṛttibhyām sarvānukramaṇīvṛttibhyaḥ
Genitivesarvānukramaṇīvṛttyāḥ sarvānukramaṇīvṛtteḥ sarvānukramaṇīvṛttyoḥ sarvānukramaṇīvṛttīnām
Locativesarvānukramaṇīvṛttyām sarvānukramaṇīvṛttau sarvānukramaṇīvṛttyoḥ sarvānukramaṇīvṛttiṣu

Compound sarvānukramaṇīvṛtti -

Adverb -sarvānukramaṇīvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria