Declension table of ?sarvānudāttatva

Deva

NeuterSingularDualPlural
Nominativesarvānudāttatvam sarvānudāttatve sarvānudāttatvāni
Vocativesarvānudāttatva sarvānudāttatve sarvānudāttatvāni
Accusativesarvānudāttatvam sarvānudāttatve sarvānudāttatvāni
Instrumentalsarvānudāttatvena sarvānudāttatvābhyām sarvānudāttatvaiḥ
Dativesarvānudāttatvāya sarvānudāttatvābhyām sarvānudāttatvebhyaḥ
Ablativesarvānudāttatvāt sarvānudāttatvābhyām sarvānudāttatvebhyaḥ
Genitivesarvānudāttatvasya sarvānudāttatvayoḥ sarvānudāttatvānām
Locativesarvānudāttatve sarvānudāttatvayoḥ sarvānudāttatveṣu

Compound sarvānudāttatva -

Adverb -sarvānudāttatvam -sarvānudāttatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria