Declension table of ?sarvānudātta

Deva

NeuterSingularDualPlural
Nominativesarvānudāttam sarvānudātte sarvānudāttāni
Vocativesarvānudātta sarvānudātte sarvānudāttāni
Accusativesarvānudāttam sarvānudātte sarvānudāttāni
Instrumentalsarvānudāttena sarvānudāttābhyām sarvānudāttaiḥ
Dativesarvānudāttāya sarvānudāttābhyām sarvānudāttebhyaḥ
Ablativesarvānudāttāt sarvānudāttābhyām sarvānudāttebhyaḥ
Genitivesarvānudāttasya sarvānudāttayoḥ sarvānudāttānām
Locativesarvānudātte sarvānudāttayoḥ sarvānudātteṣu

Compound sarvānudātta -

Adverb -sarvānudāttam -sarvānudāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria