Declension table of ?sarvānubhūti

Deva

FeminineSingularDualPlural
Nominativesarvānubhūtiḥ sarvānubhūtī sarvānubhūtayaḥ
Vocativesarvānubhūte sarvānubhūtī sarvānubhūtayaḥ
Accusativesarvānubhūtim sarvānubhūtī sarvānubhūtīḥ
Instrumentalsarvānubhūtyā sarvānubhūtibhyām sarvānubhūtibhiḥ
Dativesarvānubhūtyai sarvānubhūtaye sarvānubhūtibhyām sarvānubhūtibhyaḥ
Ablativesarvānubhūtyāḥ sarvānubhūteḥ sarvānubhūtibhyām sarvānubhūtibhyaḥ
Genitivesarvānubhūtyāḥ sarvānubhūteḥ sarvānubhūtyoḥ sarvānubhūtīnām
Locativesarvānubhūtyām sarvānubhūtau sarvānubhūtyoḥ sarvānubhūtiṣu

Compound sarvānubhūti -

Adverb -sarvānubhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria