Declension table of ?sarvānuṣṭubha

Deva

NeuterSingularDualPlural
Nominativesarvānuṣṭubham sarvānuṣṭubhe sarvānuṣṭubhāni
Vocativesarvānuṣṭubha sarvānuṣṭubhe sarvānuṣṭubhāni
Accusativesarvānuṣṭubham sarvānuṣṭubhe sarvānuṣṭubhāni
Instrumentalsarvānuṣṭubhena sarvānuṣṭubhābhyām sarvānuṣṭubhaiḥ
Dativesarvānuṣṭubhāya sarvānuṣṭubhābhyām sarvānuṣṭubhebhyaḥ
Ablativesarvānuṣṭubhāt sarvānuṣṭubhābhyām sarvānuṣṭubhebhyaḥ
Genitivesarvānuṣṭubhasya sarvānuṣṭubhayoḥ sarvānuṣṭubhānām
Locativesarvānuṣṭubhe sarvānuṣṭubhayoḥ sarvānuṣṭubheṣu

Compound sarvānuṣṭubha -

Adverb -sarvānuṣṭubham -sarvānuṣṭubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria