Declension table of ?sarvāntarastha

Deva

MasculineSingularDualPlural
Nominativesarvāntarasthaḥ sarvāntarasthau sarvāntarasthāḥ
Vocativesarvāntarastha sarvāntarasthau sarvāntarasthāḥ
Accusativesarvāntarastham sarvāntarasthau sarvāntarasthān
Instrumentalsarvāntarasthena sarvāntarasthābhyām sarvāntarasthaiḥ sarvāntarasthebhiḥ
Dativesarvāntarasthāya sarvāntarasthābhyām sarvāntarasthebhyaḥ
Ablativesarvāntarasthāt sarvāntarasthābhyām sarvāntarasthebhyaḥ
Genitivesarvāntarasthasya sarvāntarasthayoḥ sarvāntarasthānām
Locativesarvāntarasthe sarvāntarasthayoḥ sarvāntarastheṣu

Compound sarvāntarastha -

Adverb -sarvāntarastham -sarvāntarasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria