Declension table of ?sarvāntakā

Deva

FeminineSingularDualPlural
Nominativesarvāntakā sarvāntake sarvāntakāḥ
Vocativesarvāntake sarvāntake sarvāntakāḥ
Accusativesarvāntakām sarvāntake sarvāntakāḥ
Instrumentalsarvāntakayā sarvāntakābhyām sarvāntakābhiḥ
Dativesarvāntakāyai sarvāntakābhyām sarvāntakābhyaḥ
Ablativesarvāntakāyāḥ sarvāntakābhyām sarvāntakābhyaḥ
Genitivesarvāntakāyāḥ sarvāntakayoḥ sarvāntakānām
Locativesarvāntakāyām sarvāntakayoḥ sarvāntakāsu

Adverb -sarvāntakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria