Declension table of ?sarvānta

Deva

MasculineSingularDualPlural
Nominativesarvāntaḥ sarvāntau sarvāntāḥ
Vocativesarvānta sarvāntau sarvāntāḥ
Accusativesarvāntam sarvāntau sarvāntān
Instrumentalsarvāntena sarvāntābhyām sarvāntaiḥ sarvāntebhiḥ
Dativesarvāntāya sarvāntābhyām sarvāntebhyaḥ
Ablativesarvāntāt sarvāntābhyām sarvāntebhyaḥ
Genitivesarvāntasya sarvāntayoḥ sarvāntānām
Locativesarvānte sarvāntayoḥ sarvānteṣu

Compound sarvānta -

Adverb -sarvāntam -sarvāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria