Declension table of ?sarvānnabhojinī

Deva

FeminineSingularDualPlural
Nominativesarvānnabhojinī sarvānnabhojinyau sarvānnabhojinyaḥ
Vocativesarvānnabhojini sarvānnabhojinyau sarvānnabhojinyaḥ
Accusativesarvānnabhojinīm sarvānnabhojinyau sarvānnabhojinīḥ
Instrumentalsarvānnabhojinyā sarvānnabhojinībhyām sarvānnabhojinībhiḥ
Dativesarvānnabhojinyai sarvānnabhojinībhyām sarvānnabhojinībhyaḥ
Ablativesarvānnabhojinyāḥ sarvānnabhojinībhyām sarvānnabhojinībhyaḥ
Genitivesarvānnabhojinyāḥ sarvānnabhojinyoḥ sarvānnabhojinīnām
Locativesarvānnabhojinyām sarvānnabhojinyoḥ sarvānnabhojinīṣu

Compound sarvānnabhojini - sarvānnabhojinī -

Adverb -sarvānnabhojini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria