Declension table of ?sarvānnabhakṣakā

Deva

FeminineSingularDualPlural
Nominativesarvānnabhakṣakā sarvānnabhakṣake sarvānnabhakṣakāḥ
Vocativesarvānnabhakṣake sarvānnabhakṣake sarvānnabhakṣakāḥ
Accusativesarvānnabhakṣakām sarvānnabhakṣake sarvānnabhakṣakāḥ
Instrumentalsarvānnabhakṣakayā sarvānnabhakṣakābhyām sarvānnabhakṣakābhiḥ
Dativesarvānnabhakṣakāyai sarvānnabhakṣakābhyām sarvānnabhakṣakābhyaḥ
Ablativesarvānnabhakṣakāyāḥ sarvānnabhakṣakābhyām sarvānnabhakṣakābhyaḥ
Genitivesarvānnabhakṣakāyāḥ sarvānnabhakṣakayoḥ sarvānnabhakṣakāṇām
Locativesarvānnabhakṣakāyām sarvānnabhakṣakayoḥ sarvānnabhakṣakāsu

Adverb -sarvānnabhakṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria