Declension table of ?sarvānnabhakṣaka

Deva

NeuterSingularDualPlural
Nominativesarvānnabhakṣakam sarvānnabhakṣake sarvānnabhakṣakāṇi
Vocativesarvānnabhakṣaka sarvānnabhakṣake sarvānnabhakṣakāṇi
Accusativesarvānnabhakṣakam sarvānnabhakṣake sarvānnabhakṣakāṇi
Instrumentalsarvānnabhakṣakeṇa sarvānnabhakṣakābhyām sarvānnabhakṣakaiḥ
Dativesarvānnabhakṣakāya sarvānnabhakṣakābhyām sarvānnabhakṣakebhyaḥ
Ablativesarvānnabhakṣakāt sarvānnabhakṣakābhyām sarvānnabhakṣakebhyaḥ
Genitivesarvānnabhakṣakasya sarvānnabhakṣakayoḥ sarvānnabhakṣakāṇām
Locativesarvānnabhakṣake sarvānnabhakṣakayoḥ sarvānnabhakṣakeṣu

Compound sarvānnabhakṣaka -

Adverb -sarvānnabhakṣakam -sarvānnabhakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria