Declension table of ?sarvākaraprabhākara

Deva

MasculineSingularDualPlural
Nominativesarvākaraprabhākaraḥ sarvākaraprabhākarau sarvākaraprabhākarāḥ
Vocativesarvākaraprabhākara sarvākaraprabhākarau sarvākaraprabhākarāḥ
Accusativesarvākaraprabhākaram sarvākaraprabhākarau sarvākaraprabhākarān
Instrumentalsarvākaraprabhākareṇa sarvākaraprabhākarābhyām sarvākaraprabhākaraiḥ sarvākaraprabhākarebhiḥ
Dativesarvākaraprabhākarāya sarvākaraprabhākarābhyām sarvākaraprabhākarebhyaḥ
Ablativesarvākaraprabhākarāt sarvākaraprabhākarābhyām sarvākaraprabhākarebhyaḥ
Genitivesarvākaraprabhākarasya sarvākaraprabhākarayoḥ sarvākaraprabhākarāṇām
Locativesarvākaraprabhākare sarvākaraprabhākarayoḥ sarvākaraprabhākareṣu

Compound sarvākaraprabhākara -

Adverb -sarvākaraprabhākaram -sarvākaraprabhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria