Declension table of ?sarvājīva

Deva

NeuterSingularDualPlural
Nominativesarvājīvam sarvājīve sarvājīvāni
Vocativesarvājīva sarvājīve sarvājīvāni
Accusativesarvājīvam sarvājīve sarvājīvāni
Instrumentalsarvājīvena sarvājīvābhyām sarvājīvaiḥ
Dativesarvājīvāya sarvājīvābhyām sarvājīvebhyaḥ
Ablativesarvājīvāt sarvājīvābhyām sarvājīvebhyaḥ
Genitivesarvājīvasya sarvājīvayoḥ sarvājīvānām
Locativesarvājīve sarvājīvayoḥ sarvājīveṣu

Compound sarvājīva -

Adverb -sarvājīvam -sarvājīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria