Declension table of ?sarvāgneya

Deva

NeuterSingularDualPlural
Nominativesarvāgneyam sarvāgneye sarvāgneyāni
Vocativesarvāgneya sarvāgneye sarvāgneyāni
Accusativesarvāgneyam sarvāgneye sarvāgneyāni
Instrumentalsarvāgneyena sarvāgneyābhyām sarvāgneyaiḥ
Dativesarvāgneyāya sarvāgneyābhyām sarvāgneyebhyaḥ
Ablativesarvāgneyāt sarvāgneyābhyām sarvāgneyebhyaḥ
Genitivesarvāgneyasya sarvāgneyayoḥ sarvāgneyānām
Locativesarvāgneye sarvāgneyayoḥ sarvāgneyeṣu

Compound sarvāgneya -

Adverb -sarvāgneyam -sarvāgneyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria