Declension table of ?sarvāgamopaniṣad

Deva

FeminineSingularDualPlural
Nominativesarvāgamopaniṣat sarvāgamopaniṣadau sarvāgamopaniṣadaḥ
Vocativesarvāgamopaniṣat sarvāgamopaniṣadau sarvāgamopaniṣadaḥ
Accusativesarvāgamopaniṣadam sarvāgamopaniṣadau sarvāgamopaniṣadaḥ
Instrumentalsarvāgamopaniṣadā sarvāgamopaniṣadbhyām sarvāgamopaniṣadbhiḥ
Dativesarvāgamopaniṣade sarvāgamopaniṣadbhyām sarvāgamopaniṣadbhyaḥ
Ablativesarvāgamopaniṣadaḥ sarvāgamopaniṣadbhyām sarvāgamopaniṣadbhyaḥ
Genitivesarvāgamopaniṣadaḥ sarvāgamopaniṣadoḥ sarvāgamopaniṣadām
Locativesarvāgamopaniṣadi sarvāgamopaniṣadoḥ sarvāgamopaniṣatsu

Compound sarvāgamopaniṣat -

Adverb -sarvāgamopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria