Declension table of ?sarvāṅgīṇā

Deva

FeminineSingularDualPlural
Nominativesarvāṅgīṇā sarvāṅgīṇe sarvāṅgīṇāḥ
Vocativesarvāṅgīṇe sarvāṅgīṇe sarvāṅgīṇāḥ
Accusativesarvāṅgīṇām sarvāṅgīṇe sarvāṅgīṇāḥ
Instrumentalsarvāṅgīṇayā sarvāṅgīṇābhyām sarvāṅgīṇābhiḥ
Dativesarvāṅgīṇāyai sarvāṅgīṇābhyām sarvāṅgīṇābhyaḥ
Ablativesarvāṅgīṇāyāḥ sarvāṅgīṇābhyām sarvāṅgīṇābhyaḥ
Genitivesarvāṅgīṇāyāḥ sarvāṅgīṇayoḥ sarvāṅgīṇānām
Locativesarvāṅgīṇāyām sarvāṅgīṇayoḥ sarvāṅgīṇāsu

Adverb -sarvāṅgīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria